B 35-32 Padmanābhasaṃgraha

Template:NR

Manuscript culture infobox

Filmed in: B 35/32
Title: Padmanābhasaṃgraha
Dimensions: 30 x 4.5 cm x 29 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 366
Acc No.: NAK 3/360
Remarks:


Reel No. B 35-32

Inventory No. 42016

Title Padmanābhasaṃgraha

Remarks also styled Yogīśvara(saṃgraha)padmanābhasaṃgraha

Author Padmanābha

Subject Dharmaśāstra

Language Sanskrit

Text Features on different kinds of rites and offerings according to the Hindu calendar, quoting from texts of the Jyotiḥśāstra, as the Brahmasiddhānta as well as texts of Śākyāyana, Vasiṣṭha etc.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 30.0 x 4.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 29

Lines per Folio 5–6

Foliation figures in the middle of the left-hand margin of the verso

Date of Copying NS 366

Place of Copying Bhaktapurī

King Abhayamalla

Place of Deposit NAK

Accession No. 3/360

Manuscript Features

The writing on a few fols. is slightly rubbed off, two fols. are slightly damaged in the margin. Extant are fols. 1; 18–45.

On the back of fol. 1 (exp. 2) the title Yogīśvarajyoti is written in Newari characters.

In the bottom of fol. 45v the title Padmasaṃgraha is written in Devanagari characters.

This MS is also described in Śāstri 1915, p. 19.

Excerpts

Beginning

❖ oṁ gaṇādhipataye namaḥ ||

namaskṛtya mahādevaṃ guruṃ saṃsāratāraṇaṃ |

tithyādīnāṃ vivekārthaṃ munivākyaṃ samuccitaṃ ||

pakṣavṛddhau tithidvaidhe hrāsavṛddhiṣu saṃśrayaṃ |

sudhiyām apy anuṣṭhānam ato mayā vivicyate ||

triṃśaddinaiḥ sāvano ⁅mā⁆(2)saḥ | uktaṃ brahmasiddhānte |

cāndraḥ śuklādidarśāntaḥ sāvanas triṃśatā dinaiḥ ||

ekarāśau 〇 ravir yāvatkālaṃ māsaḥ sa bhāskaraḥ |

sāvanaṃ syād ahorātraṃm (!) udayād udayo raveḥ |

sauras triṃśadbhāgas tithisaṃbhāga aiṃda(3)vaṃ |

cāndrasāvanasaurāṇāṃ māsānāṃ tu prabhedataḥ |

cāndrasāvanasaurāḥ syuḥ trayaḥ saṃ〇vatsarā api ||

idānīṃ kasmin māse kiṃ karttavyam ity ato bhidhīyate || uktaṃ jyotiḥśāstre ||

sauro māso vivā(4)hādau yajñādau sāvanaḥ smṛtaḥ |

ābdike pitṛkārye ca cāndro māsaḥ praśasyate ||

(fol. 1v1–4)

End

atha (3) vṛṣotsarggaḥ ||

ādyaśrāddham akṛtvaiva vṛṣotsarggo vidhīyate |

vṛṣotsargge kṛte 〇 paścāt kuryād ekādaśaṃ tataḥ ||

ekādaśāhe tripakṣe ṣaṣṭhe māsi ca vatsare |

tato vā parastāt revatyām ā(4)śvayujyāṃ kārttikyāṃ phālgunyāṃ vaiśākhyāṃ māghyāṃ vā paurṇṇamāsyāṃ graho parāge ʼ〇yanadvaye vā viṣuvadvaye vā vṛṣotsarggaṃ kuryāt || jīvadvatsāyāḥ payasvinyā goḥ putraṃ rūpotsāhana(5)kṣaṇasaṃpūrṇṇam aṣṭakājātaṃ vā kapi(ś)aṃ lohitam ekavarṇṇaṃ vā nīlaṃ varṇṇapiṃgalaṃ vā paribhāsikaṃ vā nīlaṃ | ekahāyanaṃ dvihāyanaṃ vā vṛṣam utsṛjya saptāvarāṇi kulāni tārayatīty āha śā(45v1)kyāyanaḥ || tathā ||

eṣṭavyā bahavaḥ putrā yady eko pi gayāṃ (!) vrajet |

yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet ||

daśakriyām upakramyāvasathaṃ samāpitaṃ |

pretāśaucaṃ tathākhyātaṃ munīnāṃ darśanā(2)dikaṃ ||

saṃdehānekagaṃbhīraṃ ślokataraṅgaṃ saṃkulaṃ |

padmanābhena racitaṃ pretakarmmama〇hārṇṇavaṃ ||     ||

(fol. 45r2–45v2)

Colophon

iti śrīvārāṇāsyāṃ yogīśvarasaṃgrahapadmanābhasaṃgrahau (!) samāptau (!) ||     ||

śrīr astu (3) nayapāladeśīyābhilikhyamāna saṃvat 366 vaiśākha śukla 3 ravau ramye di〇nottame | pustikā svastikārikā || rājaśrīabhayamallasya rājye | bhaktapuryāṃ bhāro śrīamukasya ||

(fol. 45v2–3)

Microfilm Details

Reel No. B 35/32

Date of Filming 27-10-1970

Exposures 32

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 25-02-2005