B 35-32 Padmanābhasaṃgraha
Manuscript culture infobox
Filmed in: B 35/32
Title: Padmanābhasaṃgraha
Dimensions: 30 x 4.5 cm x 29 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 366
Acc No.: NAK 3/360
Remarks:
Reel No. B 35-32
Inventory No. 42016
Title Padmanābhasaṃgraha
Remarks also styled Yogīśvara(saṃgraha)padmanābhasaṃgraha
Author Padmanābha
Subject Dharmaśāstra
Language Sanskrit
Text Features on different kinds of rites and offerings according to the Hindu calendar, quoting from texts of the Jyotiḥśāstra, as the Brahmasiddhānta as well as texts of Śākyāyana, Vasiṣṭha etc.
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, slightly damaged
Size 30.0 x 4.5 cm
Binding Hole 1, rectangular, somewhat to the left
Folios 29
Lines per Folio 5–6
Foliation figures in the middle of the left-hand margin of the verso
Date of Copying NS 366
Place of Copying Bhaktapurī
King Abhayamalla
Place of Deposit NAK
Accession No. 3/360
Manuscript Features
The writing on a few fols. is slightly rubbed off, two fols. are slightly damaged in the margin. Extant are fols. 1; 18–45.
On the back of fol. 1 (exp. 2) the title Yogīśvarajyoti is written in Newari characters.
In the bottom of fol. 45v the title Padmasaṃgraha is written in Devanagari characters.
This MS is also described in Śāstri 1915, p. 19.
Excerpts
Beginning
❖ oṁ gaṇādhipataye namaḥ ||
namaskṛtya mahādevaṃ guruṃ saṃsāratāraṇaṃ |
tithyādīnāṃ vivekārthaṃ munivākyaṃ samuccitaṃ ||
pakṣavṛddhau tithidvaidhe hrāsavṛddhiṣu saṃśrayaṃ |
sudhiyām apy anuṣṭhānam ato mayā vivicyate ||
triṃśaddinaiḥ sāvano ⁅mā⁆(2)saḥ | uktaṃ brahmasiddhānte |
cāndraḥ śuklādidarśāntaḥ sāvanas triṃśatā dinaiḥ ||
ekarāśau 〇 ravir yāvatkālaṃ māsaḥ sa bhāskaraḥ |
sāvanaṃ syād ahorātraṃm (!) udayād udayo raveḥ |
sauras triṃśadbhāgas tithisaṃbhāga aiṃda(3)vaṃ |
cāndrasāvanasaurāṇāṃ māsānāṃ tu prabhedataḥ |
cāndrasāvanasaurāḥ syuḥ trayaḥ saṃ〇vatsarā api ||
idānīṃ kasmin māse kiṃ karttavyam ity ato bhidhīyate || uktaṃ jyotiḥśāstre ||
sauro māso vivā(4)hādau yajñādau sāvanaḥ smṛtaḥ |
ābdike pitṛkārye ca cāndro māsaḥ praśasyate ||
(fol. 1v1–4)
End
atha (3) vṛṣotsarggaḥ ||
ādyaśrāddham akṛtvaiva vṛṣotsarggo vidhīyate |
vṛṣotsargge kṛte 〇 paścāt kuryād ekādaśaṃ tataḥ ||
ekādaśāhe tripakṣe ṣaṣṭhe māsi ca vatsare |
tato vā parastāt revatyām ā(4)śvayujyāṃ kārttikyāṃ phālgunyāṃ vaiśākhyāṃ māghyāṃ vā paurṇṇamāsyāṃ graho parāge ʼ〇yanadvaye vā viṣuvadvaye vā vṛṣotsarggaṃ kuryāt || jīvadvatsāyāḥ payasvinyā goḥ putraṃ rūpotsāhana(5)kṣaṇasaṃpūrṇṇam aṣṭakājātaṃ vā kapi(ś)aṃ lohitam ekavarṇṇaṃ vā nīlaṃ varṇṇapiṃgalaṃ vā paribhāsikaṃ vā nīlaṃ | ekahāyanaṃ dvihāyanaṃ vā vṛṣam utsṛjya saptāvarāṇi kulāni tārayatīty āha śā(45v1)kyāyanaḥ || tathā ||
eṣṭavyā bahavaḥ putrā yady eko pi gayāṃ (!) vrajet |
yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet ||
daśakriyām upakramyāvasathaṃ samāpitaṃ |
pretāśaucaṃ tathākhyātaṃ munīnāṃ darśanā(2)dikaṃ ||
saṃdehānekagaṃbhīraṃ ślokataraṅgaṃ saṃkulaṃ |
padmanābhena racitaṃ pretakarmmama〇hārṇṇavaṃ || ||
(fol. 45r2–45v2)
Colophon
iti śrīvārāṇāsyāṃ yogīśvarasaṃgrahapadmanābhasaṃgrahau (!) samāptau (!) || ||
śrīr astu (3) nayapāladeśīyābhilikhyamāna saṃvat 366 vaiśākha śukla 3 ravau ramye di〇nottame | pustikā svastikārikā || rājaśrīabhayamallasya rājye | bhaktapuryāṃ bhāro śrīamukasya ||
(fol. 45v2–3)
Microfilm Details
Reel No. B 35/32
Date of Filming 27-10-1970
Exposures 32
Used Copy Berlin
Type of Film negative
Catalogued by OH
Date 25-02-2005